A 425-17 Laghujātaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 425/17
Title: Laghujātaka
Dimensions: 18.7 x 11 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/104
Remarks:


Reel No. A 425-17 Inventory No. 24785

Title Laghujātaka

Author Varāhamihira

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.7 x 11 cm

Folios 21

Lines per Folio 6–7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation la. jā. and in the lower right-hand margin under the word rāmaḥ

Date of Copying SAM (ŚS) 1777

Place of Deposit NAK

Accession No. 3/104

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ

śrīhayavadanāya namaḥ

śrībhānave namaḥ

yasyodayā(2)stasamaye

suramukuṭanighṛṣṭacaraṇakamalo pi

kuruteṃjaliṃ trinetraḥ

sa jaya(3)ti dhāmnāṃ nidhiḥ sūryaḥ 1

horāśāstraṃ vṛttair

mayā nivaddhaṃ nirīkṣya śā(4)strāṇi

yat tasyāpy āryyābhiḥ

sāram ahaṃ [[saṃ]]pravakṣyāmi 2 (fol. 1v1–4)

End

divārātriprasūtiś ca nakṣatrānayanaṃ tathā.

saptakeṣu ca va(3)rgeṣu nityam evopatakṣyate 5

velām atha vilagnaṃ ca horām aṃśaka(4)m eva ca

paṃcakeṣv ava (!) jānīyān naṣṭajātakasiddhaye 6 (fol. 21v2–4)

Colophon

iti (5) śrīmadāvaṃtikācāryyavarāhamihirakṛte laghujātake naṣṭa(6)jātakādhyāyaḥ samāptaś cāyaṃ granthaḥ 14 adryadryadri(7)kuśāke tithiṃ dvikaṃ ca adhike kṛṣṇe ṣāḍhe (!) pūrṇo yaṃca 1 (fol. 21v4–7)

Microfilm Details

Reel No. A 425/17

Date of Filming 02-10-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 5v–6r and 7v–8r

Catalogued by MS

Date 09-10-2006

Bibliography