A 425-17 Laghujātaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 425/17
Title: Laghujātaka
Dimensions: 18.7 x 11 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/104
Remarks:
Reel No. A 425-17 Inventory No. 24785
Title Laghujātaka
Author Varāhamihira
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 18.7 x 11 cm
Folios 21
Lines per Folio 6–7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation la. jā. and in the lower right-hand margin under the word rāmaḥ
Date of Copying SAM (ŚS) 1777
Place of Deposit NAK
Accession No. 3/104
Manuscript Features
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ
śrīhayavadanāya namaḥ
śrībhānave namaḥ
yasyodayā(2)stasamaye
suramukuṭanighṛṣṭacaraṇakamalo pi
kuruteṃjaliṃ trinetraḥ
sa jaya(3)ti dhāmnāṃ nidhiḥ sūryaḥ 1
horāśāstraṃ vṛttair
mayā nivaddhaṃ nirīkṣya śā(4)strāṇi
yat tasyāpy āryyābhiḥ
sāram ahaṃ [[saṃ]]pravakṣyāmi 2 (fol. 1v1–4)
End
divārātriprasūtiś ca nakṣatrānayanaṃ tathā.
saptakeṣu ca va(3)rgeṣu nityam evopatakṣyate 5
velām atha vilagnaṃ ca horām aṃśaka(4)m eva ca
paṃcakeṣv ava (!) jānīyān naṣṭajātakasiddhaye 6 (fol. 21v2–4)
Colophon
iti (5) śrīmadāvaṃtikācāryyavarāhamihirakṛte laghujātake naṣṭa(6)jātakādhyāyaḥ samāptaś cāyaṃ granthaḥ 14 adryadryadri(7)kuśāke tithiṃ dvikaṃ ca adhike kṛṣṇe ṣāḍhe (!) pūrṇo yaṃca 1 (fol. 21v4–7)
Microfilm Details
Reel No. A 425/17
Date of Filming 02-10-1972
Exposures 26
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 5v–6r and 7v–8r
Catalogued by MS
Date 09-10-2006
Bibliography